首页 > 编程语言 >洛谷知识点——C++ 11 实现一次性输出多行文本

洛谷知识点——C++ 11 实现一次性输出多行文本

时间:2024-10-19 19:42:55浏览次数:1  
标签:11 知识点 洛谷 deli 多行 C++

完整语法是 R"deli(...)deli"。
(其中 deli 并不是固定的,那里其实是一个用户自定义的字符序列,最多16个基本字符,不可含反斜线,空格和小括号。)
故 P1000 超级玛丽游戏解法为

#include<iostream>
using namespace std;
int main()
{
    cout << R"(                ********
               ************
               ####....#.
             #..###.....##....
             ###.......######              ###            ###
                ...........               #...#          #...#
               ##*#######                 #.#.#          #.#.#
            ####*******######             #.#.#          #.#.#
           ...#***.****.*###....          #...#          #...#
           ....**********##.....           ###            ###
           ....****    *****....
             ####        ####
           ######        ######
##############################################################
#...#......#.##...#......#.##...#......#.##------------------#
###########################################------------------#
#..#....#....##..#....#....##..#....#....#####################
##########################################    #----------#
#.....#......##.....#......##.....#......#    #----------#
##########################################    #----------#
#.#..#....#..##.#..#....#..##.#..#....#..#    #----------#
##########################################    ############)";
    return 0;
}

标签:11,知识点,洛谷,deli,多行,C++
From: https://www.cnblogs.com/ljnljn/p/18486439

相关文章

  • 111
    #include<bits/stdc++.h>usingnamespacestd;intmain(){intk;cin>>k;for(intx=1;x<=k;x++){intw,s;cin>>w>>s;doublen[s+5],v[s+5];doublesum=0;for(inti=1;i<=......
  • 【Python技术之Django精品教学】第11课--Python Django 迁移
    PythonDjango迁移没有这样的表?-product/models.py中定义的类仅仅是我们的数据库的概念,但它并没有在数据库中创建任何表。我们可以认为类Phone是概念性的模式。在创建任何表之前,如果我们试图访问创建前的表,它将抛出这样的错误。OperationalErrorat/admin/product/phone/......
  • Oracle 11g 之 ADG 主备 Switchover 手动切换实践
    全文目录:开篇语......
  • MATLAB 工具箱详细重点知识点概述 MATLAB 工具箱使用案例
    一、章节目录MATLAB工具箱概述常见MATLAB工具箱介绍MATLAB工具箱使用案例展示学习MATLAB工具箱的方法MATLAB工具箱的发展趋势二、各章节知识点总结MATLAB工具箱概述MATLAB是一种广泛应用于科学计算、数据分析、算法开发等领域的高级编程语言和交互式环境。MA......
  • 2024.10.19 1152版
    起于《海奥华预言》的思考◆地球管理结构和参考持续更新中...... 英文地址:https://github.com/zhuyongzhe/Earth/tags中文地址:https://www.cnblogs.com/zhuyongzhe85作者:朱永哲 ---------------------------------------------------------------------------------......
  • 20222311 2024-2025-1 《网络与系统攻防技术》实验二实验报告
    一、实验内容1.实验目标(1)使用netcat获取主机操作Shell,cron启动某项任务(任务自定)PS:cron是linux下用来周期性的执行某种任务或等待处理某些事件的一个守护进程(2)使用socat获取主机操作Shell,任务计划启动(3)使用MSFmeterpreter(或其他软件)生成可执行文件(后门),利用ncat或soca......
  • 111. 二叉树的最小深度
    思路递归时考虑几种情况:1.左右子树都为空,则最小深度=1(只有根节点)(也可理解为min(0,0)+1)2.左子树为空,右子树不空,则最小深度=右子树最小深度+13.左子树不为空,右子树为空,最小深度=左子树最小深度+14.左右子树不为空,最小深度=左右子树最小深度+1+1原因:递归的是左右子树,......
  • Leetcode 1129. 颜色交替的最短路径
    1.题目基本信息1.1.题目描述给定一个整数n,即有向图中的节点数,其中节点标记为0到n–1。图中的每条边为红色或者蓝色,并且可能存在自环或平行边。给定两个数组redEdges和blueEdges,其中:redEdges[i]=[a_i,b_i]表示图中存在一条从节点a_i到节点b_i的红色有向边,bl......
  • Leetcode 1135. 最低成本连通所有城市
    1.题目基本信息1.1.题目描述想象一下你是个城市基建规划者,地图上有n座城市,它们按以1到n的次序编号。给你整数n和一个数组conections,其中connections[i]=[x_i,y_i,cost_i]表示将城市x_i和城市y_i连接所要的cost_i(连接是双向的)。返回连接所有城市的最低成本,......
  • 数据链路层知识点总结2
    目录前言一、什么叫做传统以太网?以太网有哪两个主要标准?二、试说明10BASE-T的“10”“BASE”和“T”所代表的意思三、以太网交换机有何特点?用它怎么样组成虚拟局域网?四、以太网使用CSMA/CD协议是以争用方式接入到共享信道的,这与传统的时分复用TDM相比有何优缺点总结......